Mani & Mantra

PLANETARY MANTRAS & GEM DONATIONS

NRPen-Gems-Planets

Practices for the attraction and pleasure of auspicious (anukul or favorable) planets and also to mitigate any inauspicious (pratikul or unfavorable) planetary influences. This is another way to incorporate the use of fine, natural gems by DONATING them in a specified manner for enhanced effect. Each planet is colored with their widely accepted “cosmic color.”

Propitiation of the Sun (Sunday)

CHARITY: Donate a ruby or another fine red jewel like red spinel, gold, copper, wheat, or sugar candy to a middle aged male government leader at 12:00 noon on a Sunday.

FASTING: On Sundays, especially during Sun transits and major or minor Sun periods.

MANTRA: To be chanted on Sunday morning at sunrise, especially during Sun transits and major or minor Sun periods:

Surya-astottara-shata-nama-vali
(The 108 names of Surya)
Om arunaya namah
Om sharanyaya namah
Om karuna-rasa-sindhave namah
Om asmanabalaya namah
Om arta-raksa-kaya namah
Om adityaya namah
Om adi-bhutaya namah
Om akhila-gamavedine namah
Om acyutaya namah
Om akhilagnaya namah
Om anantaya namah
Om inaya namah
Om visva-rupaya na mah
Om ijyaya namah
Om indraya namah
Om bhanave Namah
Om indriramandiraptaya namah
Om vandaniyaya namah
Om ishaya namah
Om suprasannaya namah
Om sushilaya namah
Om suvarcase namah
Om vasupradaya namah
Om vasave namah
Om vasudevaya namah
Om ujjvalaya namah
Om ugra-rupaya namah
Om urdhvagaya namah
Om vivasvate namah
Om udhatkiranajalaya namah
Om hrishikesaya namah
Om urjasvalaya namah
Om viraya namah
Om nirjaraya namah
Om jayaya namah
Om urudvayavirnimuktanijasarakrashivandyaya namah
Om rugdhantre namah
Om kraksacakracaraya namah
Om krajusvabhavavittaya namah
Om nityastutyaya namah
Om krukaramatrikavarnarupaya ujjvalatejase namah
Om kruksadhinathamitraya namah
Om pushakaraksaya namah
Om luptadantaya namah
Om shantaya namah
Om kantidaya namah Om dhanaya namah
Om kanatkanaka sushanaya namah
Om khalotaya namah
Om lunit-akhila-daityaya namah
Om satya-ananda-svarupine namah
Om apavarga-pradaya namah
Om arta-sharanyaya namah
Om ekakine namah
Om bhagavate namah
Om sushtisthityantakarine namah
Om gunatmane namah
Om dhrinibhrite namah
Om brihate namah
Om brahmane namah
Om esvaryadaya namah
Om sharvaya namah
Om haridashvaya namah
Om shauraye namah
Om dashadiksam-prakashaya namah
Om bhakta-vashyaya namah
Om ojaskaraya namah
Om jayine namah
Om jagad-ananda-hetave namah
Om taya janma-mrtyu-jara-vyadhi-varji
aounnatyapadasamcararathasthaya-asuraraye namah
Om kamaniyakagaya namah
Om abjaballabhaya namah
Om antar-bahih prakashaya namah
Om acintyaya namah
Om atma-rupine namah
Om acyutaya namah
Om amareshaya namah
Om parasmai jyotishe namah
Om ahaskaraya namah
Om ravaye namah
Om haraye namah
Om param-atmane namah
Om tarunaya namah
Om tarenyaya namah
Om grahanam pataye namah
Om bhaskaraya namah
Om adimadhyantara-hitaya namah
Om saukhyapradaya namah
Om sakalajagatam pataye namah
Om suryaya namah
Om kavaye namah
Om narayanaya namah
Om pareshaya namah
Om tejorupaya namah
Om shrim hiranyagarbhaya namah
Om hrim sampatkaraya namah
Om aim istarthadaya namah
Om am suprasannaya namah
Om shrimate namah
Om shreyase namah
Om saukhyadayine namah
Om diptamurtaye namah
Om nikhilagamavedhyaya namah
Om nityanandaya namah

Surya seed mantra: Om hram hrim hraum sah suryaya namah.

RESULT: The planetary deity Surya is pleased increasing courage and notoriety. Relief from any solar problems caused by Surya, the Sun when he is ill-placed.

Propitiation of the Moon (Monday)

CHARITY: Donate a pearl or moonstone, conch shell, silver, water, cow’s milk or white rice to a female leader on Monday evening.

FASTING: On Mondays, especially during Moon transits and major or minor Moon periods.

MANTRA: To be chanted on Monday evening, especially during major or minor Moon periods:

Chandra-astottara-shata-nama-vali
(The 108 names of Chandra)
Om srimate namah
Om shasha-dharaya namah
Om chandraya namah
Om tara-adhishaya namah
Om nisha-karaya namah
Om sugha-nighaye namah
Om sadaradhya namah
Om sat-pataye namah
Om sadhu-pujitaya namah
Om jitendriyaya namah
Om jayodhyogaya namah
Om jyotish-cakra-pravartakaya namah
Om vikartananujaya namah
Om viraya namah
Om vishveshaya namah
Om vidusham pataye namah
Om doshakaraya namah
Om dushta-duraya namah
Om pushtimate namah
Om shishta-palakaya namah
Om ashta-murti-priyaya namah
Om anantaya namah
Om kashta-daru-kutharakaya namah
Om sva-prakashaya namah
Om prakash-atmane namah
Om dyu-caraya namah
Om deva-bhojanaya namah
Om kala-dharaya namah
Om kala-hetave namah
Om kama-krite namah
Om kama-dayakaya namah
Om mrityu-saharakaya namah
Om amartyaya namah
Om nityanushthana-dayakaya namah
Om ksapa-karaya namah
Om ksina-papaya namah
Om ksaya-vriddhi-samanvitaya namah
Om jaivatrikaya namah
Om shucaye namah
Om shubhraya namah
Om jayine namah
Om jaya-phala-pradaya namah
Om sudha-mayaya namah
Om sura-svamine namah
Om bhaktanam-ishtha-dayakaya namah
Om bukti-daya namah
Om mukti-daya namah
Om bhadraya namah
Om bhakta-daridhya bhanjanaya namah
Om sama-gana-priyaya namah
Om sarva-raksakaya namah
Om sagarodbhavaya namah
Om bhayanta-krite namah
Om bhakti-gamyaya namah
Om bhava-bandha-vimocakaya namah
Om jagat-prakasa-kiranaya namah
Om jagad-ananda-kiranaya namah
Om nissapatnaya namah
Om niraharaya namah
Om nirvikaraya namah
Om niramayaya namah
Om bhu-cchaya-cchaditaya namah
Om bhavyaya namah
Om bhuvana-prati-palakaya namah
Om sakalarti-haraya namah
Om saumya-janakaya namah
Om sadhu-vanditaya namah
Om sarvagama-jnaya namah
Om sarva-jnaya namah
Om sanakadi-muni-stutaya namah
Om sita-chatra-dhvajopetaya namah
Om sitangaya namah
Om sita-bhusanaya namah
Om sveta-malyambara-dharaya namah
Om sveta-gandhanulepanaya namah
Om dasasva-ratha-samrudhaya namah
Om danda-pananye namah
Om dhanur-dharaya namah
Om kunda-pusyojjvalakaraya namah
Om nayanabja-samudbhavaya namah
Om atreya-gotra-jaya namah
Om atyanta-vinayaya namah
Om priya-dayakaya namah
Om karuna-rasa-sampurnaya namah
Om karkata-prabhave namah
Om avyayaya namah
Om catur-ashrasanarudhaya namah
Om caturaya namah
Om divya-vahanaya namah
Om vivasvan mandalajneya-vasaya namah
Om vasu-samrddhi-daya namah
Om mahesvara-priyaya namah
Om dantaya namah
Om meru-gotra-pradaksinaya namah
Om graha-mandala-madhyasthaya namah
Om grasitarkaya namah
Om grahadhipaya namah
Om dvija-rajaya namah
Om dyuti-lakaya namah
Om dvibhujaya namah
Om dvija-pujitaya namah
Om audumbara-nagavasaya namah
Om udaraya namah
Om rohini-pataye namah
Om nityodayaya namah
Om muni-stutyaya namah
Om nityananda-phala-pradaya namah
Om sakalahladana-karaya namah
Om palashedhma-priyaya namah

Chandra seed mantra: Om sram srim sraum sah chandraya namah.

RESULT: The planetary deity Chandra is pleased increasing mental health and peace of mind.

Propitiation of Mars (Tuesday)

CHARITY: Donate a red coral, wheat bread, sweets made from sugar mixed with white sesamum seeds, or masoor dal (red lentils) to a celibate on Tuesday at noon.

FASTING: On Tuesdays, especially during Mars transits and major or minor Mars periods.

MANTRA: To be chanted on Tuesday, one hour after sunrise, especially during major or minor Mars periods:

Angaraka-astottara-shata-nama-vali
(The 108 names of Mangala)
Om mahisutaya namah
Om maha-bhagaya namah
Om mangalaya namah
Om mangala-pradaya namah
Om maha-virayam namah
Om maha-shuraya namah
Om maha-balaparakramaya namah
Om maharoudraya namah
Om mahabhadraya namah
Om mananiyaya namah
Om dayakaraya namah
Om manad ya namah
Om aparvanaya namah
Om kruraya namah
Om tapa-traya-vivarjitaya namah
Om supratipaya namah
Om sutamrakshaya namah
Om subrahmanyaya namah
Om sukhapradaya namah
Om vakra-stambhadi-gamanaya namah
Om varenyaya namah
Om varadaya namah
Om sukhine namah
Om virabhadraya namah
Om virupaksaya namah
Om vidurasthaya namah
Om vibhavasave namah
Om naksatra-cakra-samcarine namah
Om ksatrapaya namah
Om ksatravarjitaya namah
Om ksayavriddhivinirmuktaya namah
Om ksama-yuktaya namah
Om vicaksanaya namah
Om aksinaphaladaya namah
Om caturvarga-phala-pradaya namah
Om vitaragaya namah
Om vitabhayaya namah
Om vijvaraya namah
Om vishva-karanaya namah
Om naksatra-rashisancaraya namah
Om nanabhayanikrintanaya namah
Om vandarujanamandaraya namah
Om vakrakuncitamurddhajaya namah
Om kamaniyaya namah
Om dayasaraya namah
Om kanatkanakabhusanaya namah
Om bhayaghnaya namah
Om bhavya-phaladaya namah
Om bhakta-bhaya-varapradaya namah
Om shatru-hantre’ namah
Om shamope’taya namah
Om sharanagataposhanaya namah
Om sahasine’ namah
Om sad-gunadhyaksaya namah
Om sadhave’ namah
Om samaradurjayaya namah
Om dushtha-duraya namah
Om shishtha-pujyaya namah
Om sarva-kashtha-nivarakaya namah
Om dushche’shtha-varakaya namah
Om duhkha-bhanjanaya namah
Om durdharaya namah
Om haraye namah
Om dhu-svapna-hamtre’ namah
Om dur-dharshaya namah
Om dushta-garva-vimocanaya namah
Om bharadvaja-kulam-adbhutaya namah
Om bhu-sutaya namah
Om bhavya-bhushanaya namah
Om raktam-varaya namah
Om rakta-vapushe’ namah
Om bhakta-palana-tatparaya namah
Om catur-bhujaya namah
Om gada-dharine’ namah
Om mesha-vahaya namah
Om sitashanaya namah
Om shakti-shula-dharaya namah
Om shaktaya namah
Om shastra-vidya-visharadaya namah
Om tarkakaya namah
Om tamasa-dharaya namah
Om tapasvine’ namah
Om tamra-locanaya namah
Om taptakancana-samkashaya namah
Om rakta-kinjalkamannibhaya namah
Om gotra adhi-devaya namah
Om gomadhy-acaraya namah
Om guna-vibhushanaya namah
Om asrije’ namah
Om angarakaya namah
Om avanti-desha-adhishaya namah
Om janardanaya namah
Om suryayamya-pradeshasthaya namah
Om ghune’ namah
Om yamya-harin-mukhaya namah
Om trikona-mandala-gataya namah
Om tridasha-adhipasannutaya namah
Om shucaye’ namah
Om shucikaraya namah
Om shuraya namah
Om shuci-vashyaya namah
Om shubha-vahaya namah
Om mesha-vriscika-rashishaya namah
Om medhavine’ namah
Om mita-bhashanaya namah
Om sukha-pradaya namah
Om surupa-aksaya namah
Om sarva-bhishta-phala-pradaya namah

Mangala seed mantra: Om kram krim kraum sah bhaumaya namah.

RESULT: The planetary deity Mangala is pleased increasing determination and drive, and protecting one from violence or injury.

Propitiation of Mercury (Wednesday)

CHARITY: Donate emerald or another fine green gem, small green lentils, a green pumpkin, a goat, or green clothes to a poor student on Wednesday at noon.

FASTING: On Wednesday, especially during Mercury transits and major or minor Mercury periods.

MANTRA: To be chanted on Wednesday, two hours after sunrise, especially during major or minor Mercury periods:

Budha-astottara-shata-nama-vali
(The 108 names of Budha)
Om bhudhaya namah
Om budharcitaya namah
Om saumyaya namah
Om saumyachittaya namah
Om shubha-pradaya namah
Om drida-brataya namah
Om hadaphalaya namah
Om shruti-jala-prabodhakaya namah
Om satya ‘ vasaya namah
Om satya-vacase namah
Om shreyasam pataye namah
Om abyayaya namah
Om soma-jaya namah
Om sukhadaya namah
Om shrimate namah
Om soma-vamsha-pradipa-kaya namah
Om vedavide namah
Om veda-tattvashaya namah
Om vedanta-jnana-bhaskaraya namah
Om vidya-vicaksanaya namah
Om vidushe namah
Om vidvat-pritikaraya namah
Om krajave namah
Om vishva-anukula-sancaraya namah
Om vishesha-vinayanvitaya namah
Om vividhagamasarajnaya namah
Om viryavate namah
Om vigatajvaraya namah
Om trivarga-phaladaya namah
Om anantaya namah
Om tridasha-dhipa-pujitaya namah
Om buddhimate namah
Om bahu-shastra-jnaya namah
Om baline namah
Om bandha-vimocakaya namah
Om vakativakagamanaya namah
Om vasavaya namah
Om vasudhadhipaya namah
Om prasannavadanaya namah
Om vandhyaya namah
Om varenyaya namah
Om vagvilaksanaya namah
Om satya-vate namah
Om satya-samkalpaya namah
Om satya-bamdhave namah
Om sadadaraya namah
Om sarva-roga-prashamanaya namah
Om sarva-mrityu-nivarakaya namah
Om vanijyanipunaya namah
Om vashyaya namah
Om vatan-gaya namah
Om vata-roga-hrite’ namah
Om sthulaya namah
Om sthairya-guna-adhyaksaya namah
Om sthula-suksma-adi-karanaya namah
Om aprakashaya namah
Om prakash-atmane’ namah
Om ghanaya namah
Om gagana-bhushanaya namah
Om vidhi-stutyaya namah
Om visha-laksaya namah
Om vidvajjana-manoharaya namah
Om caru-shilaya namah
Om svaprakashaya namah
Om capalaya namah
Om jitendriyaya namah
Om udan-mukhaya namah
Om bukhamakkaya namah
Om magadha-adhi-pataye namah
Om haraye namah
Om saumya-vatsara-samjataya namah
Om soma-priya-karaya namah
Om mahate namah
Om sihma-adhirudhaya namah
Om sarva-jnaya namah
Om shikhivarnaya namah
Om shivam-karaya namah
Om pitambaraya namah
Om pitavapushe’ namah
Om pitacchatradhvajankitaya
Om khanga-carma-dharaya namah
Om karya-kartre’ namah Om kalushaharakaya namah
Om atreya-gotra-jaya namah
Om atyanta-vinayaya namah
Om vishva-pavanaya namah
Om campeya-puspa-samkashaya namah
Om caranaya namah
Om caru-bhushanaya namah
Om vita-ragaya namah
Om vita-bhayaya namah
Om vishuddha-kanaka-prabhaya
Om bandhu-priyaya namah
Om bandhu-yuktaya namah
Om bana-mandala–samshritaya namah
Om arkesana-nivasasthaya tarka-shastra-visharadmaya namah
Om prashantaya namah
Om priti-samyuktaya namah
Om priya-krite’ namah
Om priya-bhushanaya namah
Om medhavine’ namah
Om madhava-saktaya namah
Om mithuna-adhi-pataye’ namah
Om sudhiye namah
Om kanya-rashi-priyaya namah
Om kama-pradaya namah
Om ghana-phala-ashrayaya namah

Budha seed mantra: Om bram brim braum sah budhaya namah.

RESULT: The planetary deity Budha is pleased increasing health and intelligence. Relief of nervious complaints caused by an ill-placed Budha-grahadev

Propitiation of Jupiter (Thursday)

CHARITY: Donate yellow sapphire or another yellow gem like yellow topaz, a peepal sapling, saffron, turmeric, sugar, a horse, or yellow flowers to a brahmin (priest) on Thursday morning.

FASTING: On Thursday, especially during Jupiter transits and major or minor Jupiter periods.

MANTRA: To be chanted on Thursday, one hour before sunset, especially during major or minor Jupiter periods:

Gurva-astottara-shata-nama-vali
(The 108 names of Guru)
Om gurave namah
Om gunakaraya namah
Om goptre namah
Om gocaraya namah
Om gopatipriyaya namah
Om gunive namah
Om gunavatam shrepthaya namah
Om gurunam gurave namah
Om avyayaya namah
Om jetre namah
Om jayantaya namah
Om jayadaya namah
Om jivaya namah
Om anantaya namah
Om jayavahaya namah
Om amgirasaya namah
Om adhvaramaktaya namah
Om viviktaya namah
Om adhvarakritparaya namah
Om vacaspataye namah
Om vashine namah
Om vashyaya namah
Om varishthaya namah
Om vagvacaksanaya namah
Om citta-shuddhi-karaya namah
Om shrimate namah
Om caitraya namah
Om citrashikhandijaya namah
Om brihad-rathaya namah
Om brihad-bhanave namah
Om brihas-pataye namah
Om abhishtadaya namah
Om suracaryaya namah
Om suraradhyaya namah
Om surakaryakritodyamaya namah
Om girvanaposhakaya namah
Om dhanyaya namah
Om gishpataye namah
Om girishaya namah
Om anaghaya namah
Om dhivaraya namah
Om dhishanaya namah
Om divya-bhushanaya namah
Om deva-pujitaya namah
Om dhanurddharaya namah
Om daitya-hantre namah
Om dayasaraya namah
Om dayakaraya namah
Om dariddya-nashanaya namah
Om dhanyaya namah
Om daksinayanasambhavaya namah
Om dhanurminadhipaya namah
Om devaya namah
Om dhanurbana-dharaya namah
Om haraye namah
Om angarovarshasamjataya namah
Om angirah kulasambhavaya namah
Om sindhu-desha-adhipaya namah
Om dhimate namah
Om svarnakayaya namah
Om catur-bhujaya namah
Om heman-gadaya namah
Om hemavapushe namah
Om hemabhushanabhushitaya namah
Om pushyanathaya namah
Om pushyaragamanimandanamandi kasha-pushpa-samanabhaya namah
Om indradyamarasamghapaya namah
Om asamanabalaya namah
Om satva-guna-sampadvibhavasave bhusurabhishtadaya namah
Om bhuriyashase namah
Om punya-vivardhanaya namah
Om dharma-rupaya namah
Om dhana-adhyaksaya namah
Om dhanadaya namah
Om dharma-palanaya namah
Om sarva-veda-artha-tattva-jnaya namah
Om sarva-padvinivarakaya namah
Om sarva-papa-prashamanaya namah
Om svramatanugatamaraya namah rigveda-paragaya namah
Om riksarashimargapracaravate sada-anandaya namah
Om satya-samdhaya namah
Om satya-samkalpa-manasaya namah
Om sarva-gamajnaya namah
Om sarva-jnaya namah
Om sarva-vedanta-vide namah
Om brahma-putraya namah
Om brahmaneshaya namah
Om brahma-vidya-avisharadaya namah
Om samana-adhi-kanirbhuktaya namah
Om sarva-loka-vashamvadaya namah
Om sasura-asura-gandharva-vanditaya satya-bhashanaya namah
Om brihaspataye namah
Om suracaryaya namah
Om dayavate namah
Om shubha-laksanaya namah
Om loka-traya-gurave namah
Om shrimate namah
Om sarva-gaya namah
Om sarvato vibhave namah
Om sarveshaya namah
Om sarvadatushtaya namah
Om sarva-daya namah
Om sarva-pujitaya namah

Guru seed mantra: Om gram grim graum sah gurave namah.

RESULT: The planetary deity Brihaspati is pleased increasing satisfaction and facilitating marriage and childbirth and family harmony. Reduction in diseases caused by an ill-placed Jupiter.

Propitiation of Venus (Friday)

CHARITY: Donate a diamond or another colorless gem, silk clothes, dairy cream, yogurt, scented oils, sugar, cow dung, or camphor to a poor young woman on Friday evening.

FASTING: On Friday, especially during Venus transits and major or minor Venus periods.

MANTRA: To be chanted on Friday at sunrise, especially during major or minor Venus periods:

Shukra-astottara-shata-nama-vali
(The 108 names of Shukra)
Om shukraya namah
Om shucaye’ namah
Om shubha-gunaya namah
Om shubha-daya namah
Om shubha-laksanaya namah
Om shobhanaksaya namah
Om shubravahaya namah
Om shuddhasphadikabhasvaraya namah
Om dinartiharakaya namah
Om daitya-gurave’ namah
Om deva-abhivanditaya namah
Om kavya-asaktaya namah
Om kama-palaya namah
Om kavaye’ namah
Om kalyana-dayakaya namah
Om bhadra-murtaye’ namah
Om bhadra-gunaya namah
Om bhargavaya namah
Om bhakta-palanaya namah
Om bhoga-daya namah
Om bhuvana-adhyaksaya namah
Om bhukti-mukti-phala-pradaya namah
Om caru-shilaya namah
Om caru-rupaya namah
Om caru-candra-nibhananaya namah
Om nidhaye’ namah
Om nikhila-shastra-jnaya namah
Om niti-vidya-dhuram-dharaya namah
Om sarva-laksana-sampannaya namah
Om sarva-vaguna-varjitaya namah
Om samana-adikanir-muktaya namah
Om sakala-gamaparagaya namah
Om bhrigave’ namah
Om bhoga-karaya namah
Om bhumi-sura-palana-tat-paraya namah
Om manasvine namah
Om manadaya namah
Om manyaya namah
Om mayatitaya namah
Om maha-yashase’ namah
Om bali-prasannaya namah
Om abhaya-daya namah
Om baline namah
Om satya-parakramaya namah
Om bhavapasha-parityagaya namah
Om bali-bandha-vimocakaya namah
Om ghana-shayaya namah
Om ghana-adhyaksaya namah
Om kambhugrivaya namah
Om kala-dharaya namah
Om karunya-rasa-sampurnaya namah
Om kalyana-guna-varddhanaya namah
Om shvetambaraya namah
Om svetavapushe’ namah
Om catur-bhuja-samanvitaya namah
Om akshamala-dharaya namah
Om acintyaya namah
Om akshinagunabha-asuraya namah
Om nashatra-gana-samcaraya namah
Om nayadaya namah
Om niti-marga-daya namah
Om barsha-pradaya namah
Om hrishikeshaya namah
Om klesha-nasha-karaya namah
Om kavaye namah
Om cintitarya-pradaya namah
Om shanta-mataye’ namah
Om citta-samadhi-krite’ namah
Om adhi-vyadhi-haraya namah
Om bhurivikramaya namah
Om punya-dayakaya namah
Om purana-purushaya namah
Om pujyaya namah
Om puruhuta-adi-sannutaya namah
Om ajeyaya namah
Om vijitarataye’ namah
Om vividha-bharanojjvalaya namah
Om kunda-pushpa-pratikashaya namah
Om mandahasaya namah
Om maha-mataye’ namah
Om mukta-phala-samanabhaya namah
Om mukti-daya namah
Om munisannutaya namah
Om ratna-simhasana-rudaya namah
Om rathasthaya namah
Om rajataprabhaya namah
Om surya-pragdesha-samcaraya namah
Om sura-shatru-suhride’ namah
Om kavaye’ namah
Om tula-avrishabharashishaya namah
Om durddharaya namah
Om dharma-palakaya namah
Om bhagyadaya namah
Om bhavya-caritraya namah
Om bhavapasha-vimotrakaya namah
Om gauda-desh-eshvaraya namah
Om goptre namah
Om gunite namah
Om guna-vibhushanaya namah
Om jyeshtha-nakshatra-sambhutaya namah
Om jyeshthaya namah
Om shreshthaya namah
Om shuci-smitaya namah
Om apavarga-pradaya namah
Om anantaya namah
Om santana-phala-dayakaya namah
Om sarva-ishvarya-pradaya namah
Om sarva-girvanaganasannutaya namah

Shukra seed mantra: Om dram drim draum sah shukraya namah.

RESULT: The planetary deity Shukra is pleased increasing riches and conjugal bliss. Also a reduction in deseases caused by an ill-placed Venus.

Propitiation of Saturn (Saturday)

CHARITY: Donate a blue sapphire or another blue to purple gemstone, iron steel, leather, farm land, a black cow, a cooking oven with cooking utensils, a buffalo, black mustard or black sesamum seeds, to a poor man on Saturday evening.

FASTING: On Saturday during Saturn transits, and especially major or minor Saturn periods.

MANTRA: To be chanted on Saturday, two hours and forty minutes before sunrise, especially during major or minor Saturn periods:

Shanya-astottara-shata-nama-vali
(The 108 names of Shani)
Om shanaescaraya namah
Om shantaya namah
Om sarvabhistapradayine namah
Om sharanyaya namah
Om vagenyaya namah
Om sarveshaya namah
Om saumyaya namah
Om suramvandhaya namah
Om suralokaviharine namah
Om sukhasonapavishtaya namah
Om sundaraya namah
Om ghanaya namah
Om ghanarupaya namah
Om ghanabharanadharine namah
Om ghanasaravilepaya namah
Om khadyotaya namah
Om mandaya namah
Om mandaceshtaya namah
Om maha-niyaguna-atmane namah
Om martyapavanapadaya namah
Om maheshaya namah
Om dhayaputraya namah
Om sharvaya namah
Om shatatuniradharine namah
Om carasthirasvabhavaya namah
Om acamcalaya namah
Om nilavarnaya namah
Om nityaya namah
Om nilanjana-nibhaya namah
Om nilambara-vibhushaya namah
Om nishcalaya namah
Om vedyaya namah
Om vidhi-rupaya namah
Om virodha-dhara-bhumaye namah
Om bhedaspadasvabhavaya namah
Om vajradehaya namah
Om vairagyadaya namah
Om viraya namah
Om vitarogabhayaya namah
Om vipatparampareshaya namah
Om vishva-vandyaya namah
Om gridhnavahaya namah
Om gudhaya namah
Om kurmangaya namah
Om kurupine namah
Om kutsitaya namah
Om gunadhyaya namah
Om gocaraya namah
Om avidhya-mula-nashaya namah
Om vidhya-avidhya-svarupine namah
Om ayushyakaranaya namah
Om apaduddhartre namah
Om vishnu-bhaktaya namah
Om vishine namah
Om vividhagamavedine namah
Om vidhistutyaya namah
Om vandhyaya namah
Om virupa-akshaya namah
Om varishthaya namah
Om garishthaya namah
Om vajram-kushagharaya namah
Om varada bhayahastaya namah
Om vamanaya namah
Om jyeshthapatni-sametaya namah
Om shreshthaya namah
Om mitabhashine namah
Om kashtaughanashakartre namah
Om pushtidaya namah
Om stutyaya namah
Om stotra-gamyaya namah
Om bhakti-vashyaya namah
Om bhanave namah
Om bhanuputraya namah
Om bhavyaya namah
Om pavanaya namah
Om dhanur-mandala-samsthaya namah
Om dhanadaya namah
Om dhanushmate namah
Om tanu-prakasha-dehaya namah
Om tamasaya namah
Om asheshajanavandyaya namah
Om visheshaphaladayine namah
Om vashikritajaneshaya namah
Om pashunam pataye namah
Om khecaraya namah
Om khageshaya namah
Om ghana-nilambaraya namah
Om kathinyamanasaya namah
Om aryaganastutyaya namah
Om nilacchatraya namah
Om nityaya namah
Om nirgunaya namah
Om gunatmane namah
Om niramayaya namah
Om nandyaya namah
Om vandaniyaya namah
Om dhiraya namah
Om divya-dehaya namah
Om dinartiharanaya namah
Om dainyanashakaraya namah
Om aryajanaganyaya namah
Om kruraya namah
Om kruraceshtaya namah
Om kama-krodha-karaya namah
Om kalatraputrashatrutvakaranaya pariposhita-bhaktaya namah
Om parabhitiharaya namah
Om bhakta-sangha-manobhishta-phaladaya namah

Shani seed mantra: Om pram prim praum sah shanaisharaya namah.

RESULT: The planetary deity Shani is pleased insuring victory in quarrels, over coming chronic pain, and bringing success to those engaged in the iron or steel trade.

Propitiation of Rahu (Saturday)

CHARITY: Donate a hessonite or another fine orange gem, a coconut, old coins or coal to a leper on Saturday.

FASTING: On the first Saturday of the waxing moon, especially during major or minor Rahu periods.

MANTRA: To be chanted on Saturday, two hours after sunset, especially during major or minor Rahu periods:

Rahva-astottara-shata-nama-vali
(The 108 names of Rahu)
Om rahave namah
Om saumhikeyaya namah
Om vidhuntudaya namah
Om surashatrave namah
Om tamase namah
Om phanine namah
Om gargyaynapa namah
Om surapye namah
Om nibajimutasamkashaya namah
Om caturbhujava namah
Om khangakhetaka-dharine namah
Om varadayakahastakaya namah
Om shulayudhaya namah
Om megha-varnaya namah
Om krishna-dhvajapatakavate namah
Om dakshinashamukharathaya namah
Om tikshnadamshtakarallakaya namah
Om shupokarasansthaya namah
Om gomedha-bharana-priyaya namah
Om mashapriyaya namah
Om kashyaparshinandanaya namah
Om bhujageshvaraya namah
Om ulkapatayitre namah
Om shuline namah
Om nidhipaya namah
Om krishna-sarpa-raje namah
Om vishajvalavrita ‘ asyaya addhashariraya namah
Om shatravapradaya namah
Om ravindubhikaraya namah
Om chaya-svarupine namah
Om kathinangakaya namah
Om dvishacchatracchedakaya namah
Om karallasyaya namah
Om bhayamkaraya namah
Om krura-karmane namah
Om tamo-rupaya namah
Om shyam-atmane namah
Om nila-lohitaya namah
Om kiritine namah
Om nilavasanaya namah
Om sanisamntavartmagaya namah
Om candala-varnaya namah
Om ashvyriksa-bhavaya namah
Om mesha-bhavaya namah
Om shanivat-phaladaya namah
Om shuraya namah
Om apasavyagataye namah
Om uparagakagaya namah
Om soma-surya-cchavivimardakaya namah
Om nila-pushpa-viharaya namah
Om graha-shreshthaya namah
Om ashtama-grahaya namah
Om kabamdhamatradehaya namah
Om yatudhanakulodbhavaya namah
Om govinda-vara-patraya namah
Om deva-jati-pravishtakaya namah
Om kruraya namah
Om gharaya namah
Om shanir-mitraya namah
Om shukra-mitraya namah
Om agocaraya namah
Om mani ganga-snanadatre’ namah
Om svagrihe’ pravaladhyadaya namah
Om sad-grihe’anyabaladhrite’ namah
Om caturthe matri-nashakaya namah
Om candrayukte candalajati sihmajanmane rajyadatre namah
Om mahakayaya namah
Om janma-kartre’ namah
Om vidhuripave’ namah
Om madakajnanadaya namah
Om janmakanyarajyadatre’ namah
Om janmahanidaya namah
Om navame pitrihantre’ namah
Om pancame’ shokadayakaya namah
Om dhyune’ kalatrahantre’ namah
Om saptame kalahapradaya namah
Om shashthe’ vittadatre’ namah
Om caturthe’ vairadayaka namah
Om navame’ papadatre’ namah
Om dashame shokadayakaya namah
Om adau yashah pradatre’ namah
Om ante vairapradayakaya namah
Om kalatmane’ namah
Om gocaracaraya namah
Om ghane’ kakutpradaya namah
Om pancame’ ghishanashringadaya namah
Om svarbhanave’ namah
Om baline’ namah
Om maha-saukhya-pradayine’ namah
Om chandra-vairine namah
Om shashvataya namah
Om surashatrave’ namah
Om papagrahaya namah
Om shambhavaya namah
Om pujyakaya namah
Om patirapuranaya namah
Om paithinasakulodbhavaya bhakta-rakshaya namah
Om rahu-murtaye’ namah
Om sarva-bhishta-phala-pradaya namah
Om dirghaya namah
Om krishnaya namah
Om atanave’ namah
Om vishnu-netraraye’ namah
Om devaya namah
Om danavaya namah.

Rahu seed mantra: Om bhram bhrim bhraum sah rahave namah.

RESULT: The planetary deity Rahu is pleased granting victory over enemies, favour from the King or government, influence over the masses, and reduction in diseases caused by Rahu.

Propitiation of Ketu (Thursday)

CHARITY: Donate a cat’s eye gem, a brown cow with white spots, colored blankets, or a dog to a poor young man on Thursday.

FASTING: On the first Thursday of the waxing moon, especially during major or minor Ketu periods.

MANTRA: To be chanted on Thursday at midnight, especially during major or minor Ketu periods:

Ketva-astottara-shata-nama-vali
(The 108 names of Ketu)
Om ketave’ namah
Om sthulashirase’ namah
Om shiromantraya namah
Om dhvajakrtaye’ namah
Om nava-graha-yutaya namah
Om simhika-asuri-garbha-sambhavaya maha-bhitikaraya namah
Om chitravarnaya namah
Om sri-pingalaksakaya namah
Om phulladhumasakashaya namah
Om tishnadamshtaya namah
Om mahodaraya namah
Om rakta-netraya namah
Om citra-karine namah
Om tivrakopaya namah
Om maha-suraya namah
Om krura-kanthaya namah
Om kradha-nidhaye’ namah
Om chaya-graha-vishoshakaya namah
Om antya-grahaya namah
Om maha-shirshaya namah
Om surya-araye’ namah
Om pushpavad-grahine’ namah
Om varahastaya namah
Om gadapanaye’ namah
Om citra-vastra-dharaya namah
Om citra-dhvaja-patakaya namah
Om ghoraya namah
Om citra-rathaya namah
Om shikhine’ namah
Om kullutthabhaksakaya namah
Om vaidurya-bharanaya namah
Om utpatajanakaya namah
Om shukra-mitraya namah
Om mandasakhaya namah
Om gada-dharaya namah
Om naka-pataye’ namah
Om antar-vedishvaraya namah
Om jaimini-gotra-jaya namah
Om citragupta-atmane’ namah
Om dakshina-mukhaya namah
Om mukunda-varapatraya namah
Om maha-asura-kulod-bhavaya namah
Om ghana-varnaya namah
Om lamba-devaya namah
Om mrityu-putraya namah
Om utpata-rupa-dharine’ namah
Om adrishyaya namah
Om kala-agni-sannibhaya namah
Om nripidaya namah
Om griha-karine’ namah
Om sarvopadravavarakaya namah
Om citra-prasutaya namah
Om analaya namah
Om sarva-vyadhi-vinashakaya namah
Om apasavyapracarine’ namah
Om navame’ papadayakaya namah
Om pancame’ shokadaya namah
Om uparagakhe’cagaya namah
Om ati-purushakarmane namah
Om turiye sukhapradaya namah
Om tritiye vairadaya namah
Om papa-grahaya namah
Om sphatakakarakaya namah
Om prana-nathaya namah
Om pancame shrimakarakaya namah
Om dvitiye’ asphutavamdatre namah
Om vishakulitavaktakaya namah
Om kamarupine’ namah
Om simha-dantaya namah
Om kushedhma-priyaya namah
Om caturthe’ matrinashaya namah
Om navame pitrenashakaya namah
Om antye vairapradaya namah
Om sutanandam-nidhanakaya namah
Om sarpakshijataya namah
Om anangaya namah
Om karmarashyudbhavaya namah
Om upante kirtidaya namah
Om saptame’kalahapradaya namah
Om ashtame’ vyadhikartre’ namah
Om dhane’ bahu-sukha-pradaya namah
Om janane rogadaya namah
Om urdhvamurdhajaya namah
Om grahanayakaya namah
Om papadyashtaye namah
Om khecaraya namah
Om shambhavaya namah
Om asheshapujitaya namah
Om shashvataya namah
Om nataya namah
Om shubhashubha-phala-pradaya namah
Om dhumraya namah
Om sudhapayine’ namah
Om ajitaya namah
Om bhakta-vatsalaya namah
Om simha-asanaya namah
Om ketu-murtaye’ namah
Om ravindudyutinashakaya namah
Om amaraya namah
Om pidakaya namah
Om amartya namah
Om vishnu-drishtaya namah
Om asureshvaraya namah
Om bhakta-rakshaya namah
Om vaicitryakapatasyandanaya namah
Om vicitraphaladayine namah
Om bhakta-bhishta-phala-pradaya namah

Ketu seed mantra: Om sram srim sraum sah ketave namah.

RESULT: The planetary deity Ketu is pleased granting victory over enemies, favour from the King or government, and reduction in diseases and mysterious troubles caused by an ill-placed Ketu.

Ref. ©1995 Ancient Astrological Gemstones & Talismans (transliteration by Richard S. Brown)

The Sanskrit name for the PGA was composed by HONORARY PATRON Prof. Dr. Satya Vrat Shastri, Padma Sri

TOP